Hindi

द्वार (dvār)

Kiejtés

IPA: /d̪ʋɑːɾ/

Főnév

द्वार (dvārhn (Urdu spelling دوار‎)

  1. ajtó
  2. kapu

Szanszkrit

द्वार (dvāra)

Főnév

द्वार (dvā́rasn

  1. ajtó
  2. kapu

Ragozás

Neuter a-stem declension of द्वार (dvā́ra)
Singular Dual Plural
Nominative द्वारम्
dvā́ram
द्वारे
dvā́re
द्वाराणि / द्वारा¹
dvā́rāṇi / dvā́rā¹
Vocative द्वार
dvā́ra
द्वारे
dvā́re
द्वाराणि / द्वारा¹
dvā́rāṇi / dvā́rā¹
Accusative द्वारम्
dvā́ram
द्वारे
dvā́re
द्वाराणि / द्वारा¹
dvā́rāṇi / dvā́rā¹
Instrumental द्वारेण
dvā́reṇa
द्वाराभ्याम्
dvā́rābhyām
द्वारैः / द्वारेभिः¹
dvā́raiḥ / dvā́rebhiḥ¹
Dative द्वाराय
dvā́rāya
द्वाराभ्याम्
dvā́rābhyām
द्वारेभ्यः
dvā́rebhyaḥ
Ablative द्वारात्
dvā́rāt
द्वाराभ्याम्
dvā́rābhyām
द्वारेभ्यः
dvā́rebhyaḥ
Genitive द्वारस्य
dvā́rasya
द्वारयोः
dvā́rayoḥ
द्वाराणाम्
dvā́rāṇām
Locative द्वारे
dvā́re
द्वारयोः
dvā́rayoḥ
द्वारेषु
dvā́reṣu
Notes
  • ¹Vedic