शुचि

(śuci szócikkből átirányítva)

Szanszkrit

शुचि (śuci)

Melléknév

शुचि (śúci)

  1. fényes

Ragozás

Masculine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीन्
śúcīn
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये²
śúcaye / śúcye²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ
śúcau
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीः
śúcīḥ
Instrumental शुच्या
śúcyā
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये¹ / शुच्यै²
śúcaye / śúcye¹ / śúcyai²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्याः²
śúceḥ / śúcyāḥ²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्याः²
śúceḥ / śúcyāḥ²
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ / शुच्याम्²
śúcau / śúcyām²
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचि
śúci
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Vocative शुचि / शुचे
śúci / śúce
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Accusative शुचि
śúci
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Instrumental शुचिना / शुच्या²
śúcinā / śúcyā²
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये³
śúcaye / śúcye³
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुचिनः¹ / शुच्यः³
śúceḥ / śúcinaḥ¹ / śúcyaḥ³
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुचिनः¹ / शुच्यः³
śúceḥ / śúcinaḥ¹ / śúcyaḥ³
शुचिनोः
śúcinoḥ
शुचीनाम्
śúcīnām
Locative शुचिनि¹
śúcini¹
शुचिनोः
śúcinoḥ
शुचिषु
śúciṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common