Hindi

गुरु (guru)

Kiejtés

IPA: /ɡʊ.ɾuː/

Főnév

गुरु (guruhn (Urdu spelling گرو‎)

  1. Jupiter
  2. guru (tanító)

Melléknév

गुरु (guru) (Urdu spelling گرو‎)

  1. nehéz
    Szinonima: भारी (bhārī)

Szanszkrit

गुरु (guru)

Főnév

गुरु (gurúhn

  1. guru (tanító)

Ragozás

Masculine u-stem declension of गुरु (gurú)
Singular Dual Plural
Nominative गुरुः
gurúḥ
गुरू
gurū́
गुरवः
gurávaḥ
Vocative गुरो
gúro
गुरू
gúrū
गुरवः
gúravaḥ
Accusative गुरुम्
gurúm
गुरू
gurū́
गुरून्
gurū́n
Instrumental गुरुणा / गुर्वा¹
gurúṇā / gurvā̀¹
गुरुभ्याम्
gurúbhyām
गुरुभिः
gurúbhiḥ
Dative गुरवे / गुर्वे²
guráve / gurvè²
गुरुभ्याम्
gurúbhyām
गुरुभ्यः
gurúbhyaḥ
Ablative गुरोः / गुर्वः²
guróḥ / gurvàḥ²
गुरुभ्याम्
gurúbhyām
गुरुभ्यः
gurúbhyaḥ
Genitive गुरोः / गुर्वः²
guróḥ / gurvàḥ²
गुर्वोः
gurvóḥ
गुरूणाम्
gurūṇā́m
Locative गुरौ
guraú
गुर्वोः
gurvóḥ
गुरुषु
gurúṣu
Notes
  • ¹Vedic
  • ²Less common