Szanszkrit

प्राण (prāṇa)

Főnév

प्राण (prāṇáhn

  1. lélegzet

Ragozás

Masculine a-stem declension of प्राण (prāṇá)
Singular Dual Plural
Nominative प्राणः
prāṇáḥ
प्राणौ
prāṇaú
प्राणाः / प्राणासः¹
prāṇā́ḥ / prāṇā́saḥ¹
Vocative प्राण
prā́ṇa
प्राणौ
prā́ṇau
प्राणाः / प्राणासः¹
prā́ṇāḥ / prā́ṇāsaḥ¹
Accusative प्राणम्
prāṇám
प्राणौ
prāṇaú
प्राणान्
prāṇā́n
Instrumental प्राणेन
prāṇéna
प्राणाभ्याम्
prāṇā́bhyām
प्राणैः / प्राणेभिः¹
prāṇaíḥ / prāṇébhiḥ¹
Dative प्राणाय
prāṇā́ya
प्राणाभ्याम्
prāṇā́bhyām
प्राणेभ्यः
prāṇébhyaḥ
Ablative प्राणात्
prāṇā́t
प्राणाभ्याम्
prāṇā́bhyām
प्राणेभ्यः
prāṇébhyaḥ
Genitive प्राणस्य
prāṇásya
प्राणयोः
prāṇáyoḥ
प्राणानाम्
prāṇā́nām
Locative प्राणे
prāṇé
प्राणयोः
prāṇáyoḥ
प्राणेषु
prāṇéṣu
Notes
  • ¹Vedic