Hindi

भूत (bhūt)

Kiejtés

IPA: /bʱuːt̪/

Főnév

भूत (bhūthn (Urdu spelling بهوت‎)

  1. szellem

Szanszkrit

भूत (bhūta)

Főnév

भूत (bhūtásn

  1. lény

Ragozás

Neuter a-stem declension of भूत
Nom. sg. भूतम् (bhūtam)
Gen. sg. भूतस्य (bhūtasya)
Singular Dual Plural
Nominative भूतम् (bhūtam) भूते (bhūte) भूतानि (bhūtāni)
Vocative भूत (bhūta) भूते (bhūte) भूतानि (bhūtāni)
Accusative भूतम् (bhūtam) भूते (bhūte) भूतानि (bhūtāni)
Instrumental भूतेन (bhūtena) भूताभ्याम् (bhūtābhyām) भूतैः (bhūtaiḥ)
Dative भूताय (bhūtāya) भूताभ्याम् (bhūtābhyām) भूतेभ्यः (bhūtebhyaḥ)
Ablative भूतात् (bhūtāt) भूताभ्याम् (bhūtābhyām) भूतेभ्यः (bhūtebhyaḥ)
Genitive भूतस्य (bhūtasya) भूतयोः (bhūtayoḥ) भूतानाम् (bhūtānām)
Locative भूते (bhūte) भूतयोः (bhūtayoḥ) भूतेषु (bhūteṣu)


Származékok