अक्षि

(padmākṣa szócikkből átirányítva)

Szanszkrit

अक्षि (akṣi)

Főnév

अक्षि (ákṣisn

  1. szem

Ragozás

Irregular declension
Nom. sg. अक्षि (akṣi)
Gen. sg. अक्ष्णाः (akṣṇāḥ)
Singular Dual Plural
Nominative अक्षि (akṣi) अक्षी, अक्षिणी, अक्ष्यौ (akṣī, akṣiṇī, akṣyau) अक्षीणी, अक्षाणि (akṣīṇī, akṣāṇi)
Vocative अक्षे (akṣe) अक्षिणी (akṣiṇī) अक्षीणि (akṣīṇi)
Accusative अक्षि (akṣi) अक्षी, अक्षिणी, अक्ष्यौ (akṣī, akṣiṇī, akṣyau) अक्षीणी, अक्षाणि (akṣīṇī, akṣāṇi)
Instrumental अक्ष्णा (akṣṇā) अक्षिभ्याम् (akṣibhyām) अक्षिभिः (akṣibhiḥ)
Dative अक्ष्णे (akṣṇe) अक्षिभ्याम् (akṣibhyām) अक्षिभ्यः (akṣibhyaḥ)
Ablative अक्ष्णाः (akṣṇāḥ) अक्षिभ्याम् (akṣibhyām) अक्षिभ्यः (akṣibhyaḥ)
Genitive अक्ष्णाः (akṣṇāḥ) अक्ष्णोः, अक्ष्योः, अक्षोः (akṣṇoḥ, akṣyoḥ, akṣoḥ) अक्ष्णाम् (akṣṇām)
Locative अक्षन्, अक्ष्णि (akṣan, akṣṇi) अक्ष्णोः (akṣṇoḥ) अक्षिषु (akṣiṣu)