Szanszkrit

क्रोध (krodha)

Főnév

क्रोध (kródhahn

  1. düh
  2. harag

Ragozás

Masculine a-stem declension of क्रोध (kródha)
Singular Dual Plural
Nominative क्रोधः
kródhaḥ
क्रोधौ
kródhau
क्रोधाः / क्रोधासः¹
kródhāḥ / kródhāsaḥ¹
Vocative क्रोध
kródha
क्रोधौ
kródhau
क्रोधाः / क्रोधासः¹
kródhāḥ / kródhāsaḥ¹
Accusative क्रोधम्
kródham
क्रोधौ
kródhau
क्रोधान्
kródhān
Instrumental क्रोधेन
kródhena
क्रोधाभ्याम्
kródhābhyām
क्रोधैः / क्रोधेभिः¹
kródhaiḥ / kródhebhiḥ¹
Dative क्रोधाय
kródhāya
क्रोधाभ्याम्
kródhābhyām
क्रोधेभ्यः
kródhebhyaḥ
Ablative क्रोधात्
kródhāt
क्रोधाभ्याम्
kródhābhyām
क्रोधेभ्यः
kródhebhyaḥ
Genitive क्रोधस्य
kródhasya
क्रोधयोः
kródhayoḥ
क्रोधानाम्
kródhānām
Locative क्रोधे
kródhe
क्रोधयोः
kródhayoḥ
क्रोधेषु
kródheṣu
Notes
  • ¹Vedic

További információk