गोविन्‍द

(govinda szócikkből átirányítva)

Szanszkrit

गोविन्‍द (govin‍da)

Tulajdonnév

गोविन्‍द (govin‍dahn

  1. Krisna neve
    किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
    येषामर्थे काङ्‍‍क्षितं नो राज्यं भोगाः सुखानि च ॥ ३२ ॥
    त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
    आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ ३3 ॥
    मातुलाः श्वश‍ुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ।
    एतान्न हन्तुमिच्छामि घ्न‍तोऽपि मधुसूदन ॥ ३४ ॥
    अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
    निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्ज‍नार्दन ॥ ३५ ॥
    Bhagavad Gíta 1:32-35